List of Blogs with Contents

Get this widget

अथ श्रीदुर्गासप्तश्र्लोकी

श्रीगणेशाय नम:। श्रीशिव उवाच॥ देवि त्‍वं भक्तिसुलभे सर्वकार्यविधायिनि॥ कलौ हि‍ कार्यसिद्धयर्थमुपायं ब्रूहि यत्‍नत:॥१॥ देव्‍युवाच॥ श्रृणु देव प्रवक्ष्‍यामि कलौ सर्वेष्टसाधनम्॥ मया तवैव स्‍नेहेनाप्‍यम्‍बास्‍तोत्रं: प्रकाश्‍यते॥२॥ ॐ अस्‍य श्रीदुर्गा सप्‍तश्र्लोकी स्‍तोत्रमंत्रस्‍य नारायण ऋषि:॥ अनुष्‍टुप् छन्‍द:॥ श्रीमहाकाली-महालक्ष्‍मी-महासरस्‍वत्‍यो देवता:। श्रीदुर्गासप्‍तश्र्लोकीपाठे विनियोग:॥ ज्ञानिनामपि चेतांसि देवी भगवती हि सा॥ बलादाकृष्‍य मोहाय महामाया प्रयच्‍छति॥१॥ दुर्गे स्‍मृता हरसि भीतिमशेषजन्‍तो: स्‍वस्‍थै: स्‍मृता मतिमतीव शुभां ददासि॥ दारिद्रय दु:खभयहारिणि का त्‍वदन्‍या सर्वोपकारकरणाय सदार्द्रचित्ता॥२॥ सर्वमंगलमांगल्‍ये शिवे सर्वार्थ साधिके॥ शरण्‍ये त्र्यम्‍बके गौरि नारायणि नमोऽस्‍तु ते॥३॥ शरणागत दीनार्त्त परित्राण परायणे॥ सर्वस्‍यार्त्तिहरे देवि नारायणि नमोऽस्‍तु ते॥४॥ सर्वस्‍वरूपे सर्वेशे सर्वशक्ति समन्विते॥ भयेभ्‍यस्‍त्राहि नो देवि दुर्गे देवि नमोऽस्‍तु ते॥५॥ रोगान शेषान पहंसि‍ तुष्‍टा रूष्‍टा तु कामान्‍सकलान भीष्‍टान्॥ त्‍वामाश्रितानां न विनन्‍नराणां त्‍वामाश्रिता ह्याश्रयतां प्रयांति॥६॥ सर्वबाधाप्रशमनं त्रैलोक्‍यस्‍याऽखिलेश्र्वरि॥ एवमेव त्‍वया कार्यम स्‍मद्वैरिविनाशनम्॥७॥ य एतत्‍परमं गु‍ह्यं सर्वरक्षा विशारदम्॥ देव्‍यासंभाषितं स्‍तोत्रं सदा साम्राज्‍यदायकम्॥८॥ श्रृणुयाद्वा पठेद्वापि पाठ येद्वापि‍ यत्‍नत:॥ परिवारयुतो भूत्‍वा त्रैलोक्‍यविजयी भवेत्॥९॥

इति दुर्गासप्‍तश्र्लोकी समाप्‍त
॥ शुभमस्‍तु॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Related Posts Plugin for WordPress, Blogger...